A 467-26 Caturthīkarman

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/26
Title: Caturthīkarman
Dimensions: 29 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1863
Acc No.: NAK 2/370
Remarks:


Reel No. A 467-26 Inventory No. 4799

Title Caturthīkarma

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 13.0 cm

Folios 3

Lines per Folio 10–13

Foliation figures in both margins on the verso, in the left under the abbreviation ca tu and in the right under the word śiva.

Place of Deposit NAK

Accession No. 2/370

Manuscript Features

Excerpts

Beginning

atha caturthyām apararātre cāturthīkarmā(!) tac ca gṛhābhyaṃtara eva karttavyaṃ || tailodvarttanādikaṃ kṛtvā. yugakāṣṭha

upaviśya snātvā śucivastraṃ paridhāya gṛhaṃ praviśya prāṅmukhau | vadhūvarau upaviśataḥ || tatra

kuśakaṃḍikāraṃbhaḥ || kuśair kastamātracaturasrabhūmauṃ parisamuhya kuśān aiśānyāṃ nikṣipya gomayodakenopalipya sruvamūlena

antarontaras trir ullikhyollekhanakrameṇā<nowiki>[ni]</nowiki>mikāguṣṭhābhyāṃ udhṛtya vāriṇaṃ tadaśeṣam

abhiṣiṃcya || kāṃsyapātreṇāgnim ādāya yatra tatra pratyaṅmukhaṃ nidadhyāt || (fol. 1r1–5)

End

tataś ca krameṇa bhasmānīyadakṣiṇakarānāmikāgṛhītabhasmanā. | oṃ āyuṣa<nowiki>[ṃ] jamadagneḥ iti lalāṭe oṃ kasyapasya tryāyuṣam

iti grīvāyāṃ. om yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle. oṃ tvanno astu tryāyuṣm iti hṛdi. iti tryāyuṣaṃ

kuryāt. || anenaivakrameṇa vadhā. api || tatra tannotante iti viśeṣaḥ || ||</nowiki> (fol. 3v1–5)


Colophon

iti cāturthīkarmasamāpti agamat. || || alikhad itdaṃ śivadantaśarmānā devī varagrām

eva || || (fol. 3v5–6)

Microfilm Details

Reel No. A 467/26

Date of Filming 29-12-72

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 18-01-2010

Bibliography