A 467-26 Caturthīkarman
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/26
Title: Caturthīkarman
Dimensions: 29 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1863
Acc No.: NAK 2/370
Remarks:
Reel No. A 467-26 Inventory No. 4799
Title Caturthīkarma
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 13.0 cm
Folios 3
Lines per Folio 10–13
Foliation figures in both margins on the verso, in the left under the abbreviation ca tu and in the right under the word śiva.
Place of Deposit NAK
Accession No. 2/370
Manuscript Features
Excerpts
Beginning
atha caturthyām apararātre cāturthīkarmā(!) tac ca gṛhābhyaṃtara eva karttavyaṃ || tailodvarttanādikaṃ kṛtvā. yugakāṣṭha
upaviśya snātvā śucivastraṃ paridhāya gṛhaṃ praviśya prāṅmukhau | vadhūvarau upaviśataḥ || tatra
kuśakaṃḍikāraṃbhaḥ || kuśair kastamātracaturasrabhūmauṃ parisamuhya kuśān aiśānyāṃ nikṣipya gomayodakenopalipya sruvamūlena
antarontaras trir ullikhyollekhanakrameṇā<nowiki>[ni]</nowiki>mikāguṣṭhābhyāṃ udhṛtya vāriṇaṃ tadaśeṣam
abhiṣiṃcya || kāṃsyapātreṇāgnim ādāya yatra tatra pratyaṅmukhaṃ nidadhyāt || (fol. 1r1–5)
End
tataś ca krameṇa bhasmānīyadakṣiṇakarānāmikāgṛhītabhasmanā. | oṃ āyuṣa<nowiki>[ṃ] jamadagneḥ iti lalāṭe oṃ kasyapasya tryāyuṣam
iti grīvāyāṃ. om yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle. oṃ tvanno astu tryāyuṣm iti hṛdi. iti tryāyuṣaṃ
kuryāt. || anenaivakrameṇa vadhā. api || tatra tannotante iti viśeṣaḥ || ||</nowiki> (fol. 3v1–5)
Colophon
iti cāturthīkarmasamāpti agamat. || || alikhad itdaṃ śivadantaśarmānā devī varagrām
eva || || (fol. 3v5–6)
Microfilm Details
Reel No. A 467/26
Date of Filming 29-12-72
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 18-01-2010
Bibliography